Ṣoḍaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षोडशमः

16



137. ākāśadhātu purimādiśi dakṣiṇāyāṃ

tatha paścimottaradiśāya anantapārā|

uparādharāya daśaddiśi yāvadasti

nānātvatā na bhavate na viśeṣaprāptā||1||



138. atikrānta yā tathata yā tathatā aprāptā

pratyutpanna yā tathata yā tathatārhatānām|

yā sarvadharmatathatā tathatārhatānāṃ

sarveṣa dharmatathatā na viśeṣaprāptā||2||



139. yo bodhisattva imi icchati prāpuṇetuṃ

nānātvadharmavigatāṃ sugatāna bodhim|

prajñāya pāramita yujyatu yāya yukto

vina prajña nāstyadhigamo naranāyakānām||3||



140. pakṣisya yojanaśataṃ mahatātmabhāvo

pañcāśatā pi abalobhayakṣīṇapakṣo|

so trāyatriṃśabhavanādiṣu jambudvīpe

ātmānamosariyi taṃ vilayaṃ vrajeyyā||4||



141. yadyāpi pañca ima pāramitā jinānāṃ

bahukalpakoṭiniyutāṃ samudānayeyyā|

praṇidhīnanantavipulāṃ sada sevya loke

anupāya prajñavikalā pari śrāvakatve||5||



142. niryāyanāya ya icchati buddhajñāne

samacitta sarvajagatī pitṛmātṛsaṃjñā|

hitacitta maitramana eva parākrameyyā

akhilārjavo mṛdugirāya parākrameyyā||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ tathatāparivarto nāma ṣoḍaśamaḥ||